ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 287.

Hutvā etaṃ avocuṃ. Iti kira nesaṃ ahosi:- sace samaṇo gotamo "taṃ jīvaṃ taṃ
sarīran"ti vakkhati, athassa mayaṃ etaṃ vādaṃ āropessāma "bho gotama tumhākaṃ
laddhiyā idheva satto bhijjati, tena vo vādo ucchedavādo hotī"ti. Sace
pana "aññaṃ jīvaṃ aññaṃ sarīran"ti vakkhati, athasseva 1- vādaṃ āropessāma
"tumhākaṃ vāde rūpaṃ bhijjati, na satto bhijjati. Tena vo vāde satto
sassato āpajjatī"ti.
      [379-380] Atha bhagavā "ime vādāropanatthāya pañhaṃ pucchanti,
mama sāsane pana ime dve ante anupagamma majjhimā  paṭipadā atthī"ti na
jānanti, hande nesaṃ pañhaṃ avissajjetvā tassāyeva paṭipadāya āvibhāvatthaṃ
dhammaṃ desemī"ti cintetvā "tenahāvuso"ti ādimāha.
      Tattha kallaṃ nu kho tassetaṃ vacanāyāti tassetaṃ saddhāpabbajitassa
tividhaṃ sīlaṃ paripūretvā paṭhamajjhānaṃ pattassa yuttaṃ 2- nu kho etaṃ vattunti 2-
attho. Taṃ sutvā paribbājakā "puthujjano nāma yasmā nibbicikiccho na hoti,
tasmā kadāci evaṃ vadeyyā"ti maññamānā "kallaṃ tassetaṃ vacanāyā"ti āhaṃsu.
Atha ca panāhaṃ na vadāmīti ahaṃ evametaṃ 3- jānāmi, no ca evaṃ vadāmi, atha
kho kasiṇaparikammaṃ katvā bhāventassa paññābalena uppannaṃ mahaggatacittametanti
saññaṃ ṭhapesiṃ. Na kallaṃ tassetanti idaṃ te paribbājakā "yasmā khīṇāsavo
vigatasammoho tiṇṇavicikiccho, tasmā na yuttantassetaṃ vattun"ti maññamānā
vadanti. Sesamettha 4- uttānatthamevāti.
                   Iti sumaṅgalavilāsiniyā dīghanikāṭṭhakathāya
                       jāliyasuttavaṇṇanā niṭṭhitā.
                              Sattamaṃ
                        -----------------
@Footnote: 1 cha.Ma. athassetaṃ, i. athassa evaṃ    2-2 ka. yuttaṃ nu kho etaṃ vacanāya
@  vattuṃ yuttanti, Sī....etaṃ vacanāya etaṃ vattuṃ yuttanti
@3 cha.Ma. etamevaṃ                 4 Sī. sesaṃ sabbattha



The Pali Atthakatha in Roman Character Volume 4 Page 287. http://84000.org/tipitaka/read/attha_page.php?book=4&page=287&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7526&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=7526&pagebreak=1#p287


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]