ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 263.

      Athassa bhagavā sīlapaññāya mūlabhūtassa tathāgatassa uppādato pabhūti
sīlapaññāṇaṃ dassetuṃ "idha brāhmaṇa tathāgato"tiādimāha.  tassattho sāmaññaphale
vuttanayeneva veditabbo, ayaṃ pana viseso:- idha tividhaṃpi sīlaṃ "idaṃpissa hoti
sīlasmin"ti evaṃ sīlamicceva niyyātitaṃ, paṭhamajjhānādīni cattāri jhānāni
atthato paññāsampadā. Evaṃ paññāvasena pana aniyyātetvā vipassanāpaññāya 1-
padaṭṭhānabhāvamattena dassetvā vipassanāpaññāto paṭṭhāya paññā niyyātitāti.
                     Soṇadaṇḍaupāsakattapaṭivedanākathā
      [319-322] Svātanāyāti padassa attho "ajjatanāyā"ti ettha
vuttanayeneva veditabbo. Tena maṃ sā parisā paribhaveyyāti tena tumhe dūratova
disvā āsanā vuṭṭhitakāraṇena maṃ sā parisā "ayaṃ soṇadaṇḍo pacchimavaye ṭhito
mahallako, gotamo pana daharo yuvā nattāpissa nappahoti, so nāma attano
nattumattabhāvaṃpi appattassa āsanā vuṭṭhātī"ti paribhaveyya. Āsanā me taṃ bhavaṃ
gotamo paccuṭṭhānanti mama agāravena avuṭṭhānaṃ nāma natthi, bhoganāsanabhayena
pana na vuṭṭhahissāmi, taṃ tumhehi ceva mayā ca ñātuṃ vaṭṭati. Tasmā āsanā me
etaṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretūti. Iminā kira sadiso kuhako dullabho, bhagavati
panassa agāravaṃ nāma natthi, tasmā bhoganāsanabhayena 2- kuhanavasena evaṃ vadati.
Parapadesupi eseva nayo. Dhammiyā kathāyātiādīsu taṃkhaṇānurūpāya dhammiyā kathāya
diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā.
Tattha naṃ samutte jetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca
vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi.
      Brāhmaṇo pana attano kuhakatāya evaṃpi bhagavati dhammavassaṃ vassite
visesaṃ nibbattetuṃ nāsakkhi. Kevalamassa āyatiṃ nibbānatthāya, vāsanābhāgiyāya ca
sabbā purimapacchimakathā ahosīti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      soṇadaṇḍasuttavaṇṇanā niṭṭhitā.
                              Catutthaṃ.
@Footnote: 1 ka., Sī. vipassanādipaññāYu.           2 cha.Ma. bhoganāsanabhayā.



The Pali Atthakatha in Roman Character Volume 4 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=4&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=6902&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=6902&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]