ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 250.

      [297] Paṇītenāti uttamena. Sahatthāti sahatthena. Santappesīti
suṭṭhu tappesi, paripuṇṇaṃ suhitaṃ yāvadatthaṃ akāsi. Sampavāresīti suṭṭhu pavāresi,
"alaṃ alan"ti hatthasaññāya paṭikkhipāpesi. Bhuttāvinti bhuttavantaṃ. Onītapattapā-
ṇinti 1- pattato  onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Oṇittapattapāṇintipi
pāṭho. Tassattho:- oṇittaṃ nānābhūtaṃ vinābhūtaṃ pattaṃ pāṇito assāti
oṇittapattapāṇi, taṃ oṇittapattapāṇiṃ. Hatthe ca pattañca dhovitvā ekamante
pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti bhagavantaṃ evaṃ bhūtaṃ
ñatvā ekasmiṃ okāse nisīdīti attho.
      [298] Anupbbikathanti anupaṭipāṭikathaṃ. Anupubbikathā nāma dānantaraṃ
sīlaṃ, sīlānantaraṃ saggo, saggānantaraṃ maggoti etesaṃ atthānaṃ dīpanakathā. Teneva
"seythīdaṃ dānakathan"ti ādimāha. Okāranti avakāraṃ lāmakabhāvaṃ. Sāmukkaṃsikāti
sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhuñāṇena diṭṭhā asādhāraṇā
aññesanti attho. Kā pana sāti? ariyasaccadesanā. Tenevāha "dukkhaṃ samudayaṃ
nirodhaṃ maggan"ti. Dhammacakkhunti idha 2- sotāpattimaggo adhippeto, tassa
uppattiākāradassanatthaṃ "yaṃkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti āha.
Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.
                 Pokkharasātiupāsakattapaṭivedanākathāvaṇṇanā
      [299] Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo
sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti
vigatakathaṃkatho. Vesārajjappattoti visāradabhāvaṃ patto. Kattha? satthusāsane.
Nāssa paro paccayo, na parassa saddhā 3- ettha vattatīti aparappaccayo. Sesaṃ
sabbattha pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.
                  Iti sumaṅgalavisāsiniyā dīghanikāyaṭṭhakathāya
                      ambaṭṭhasuttavaṇṇanā niṭaṭhitā.
                              Tatiyaṃ.
@Footnote: 1 cha.Ma. oṇittapattapāṇinti    2 cha.Ma. ettha    3 cha.Ma., i. saddhāya



The Pali Atthakatha in Roman Character Volume 4 Page 250. http://84000.org/tipitaka/read/attha_page.php?book=4&page=250&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=6559&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=6559&pagebreak=1#p250


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]