ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 12.

Natthi. Na hi tathāgatā ekabyañjanaṃpi niratthakaṃ vadanti, sāvakānaṃ pana devatānaṃ
vā bhāsite apanetabbaṃpi hoti, taṃ dhammasaṅgāhakattherā apanayiṃsu, pakkhipitabbaṃ
pana sabbatthāpi atthi, tasmā yaṃ yattha pakkhipituṃ yuttaṃ, taṃpi pakkhipiṃsuyeva. Kiṃ
pana tanti? tena samayenāti vā, tena kho pana samayenāti vā, atha khoti vā, evaṃ
vutteti vā, etadavocāti vā, evamādikaṃ sambandhavacanamattaṃ. Evaṃ pakkhipitabbayuttaṃ
pakkhipitvā pana "idaṃ paṭhamapārājikan"ti ṭhapesuṃ. Paṭhamapārājike saṅgahamārūḷhe pañca
arahantasatāni saṅgahaṃ āropitanayeneva gaṇasajjhāyamakaṃsu "tena samayena buddho bhagavā
verañjāyaṃ viharatī"ti. Tesaṃ sajjhāyāraddhakāleyeva sādhukāraṃ dadamānā viya mahāpaṭhavī
udakapariyantaṃ katvā akampittha.
      Eteneva nayena sesāni tīṇi pārājikāni saṅgahaṃ āropetvā "idaṃ
pārājikakaṇḍan"ti ṭhapesuṃ. Terasa saṃghādisesāni "terasakaṇḍan"ti 1- ṭhapesuṃ. Dve
sikkhāpadāni "aniyatānī"ti ṭhapesuṃ. Tiṃsa sikkhāpadāni "nissaggiyāni pācittiyānī"ti
ṭhapesuṃ. Dvenavuti sikkhāpadāni "pācittiyānī"ti  ṭhapesuṃ. Cattāri sikkhāpadāni
"pāṭidesanīyānī"ti ṭhapesuṃ. Pañcasattati sikkhāpadāni "sekhiyānī"ti ṭhapesuṃ. Satta
dhamme "adhikaraṇasamathā"ti ṭhapesuṃ. Evaṃ sattavīsādhikāni 2- dve sikkhāpadasatāni
"mahāvibhaṅgo"ti kittetvā ṭhapesuṃ. Mahāvibhaṅgāvasānepi purimanayeneva mahāpaṭhavī
akampittha.
      Tato bhikkhunīvibhaṅge aṭṭha sikkhāpadāni "pārājikakaṇḍaṃ nāma idan"ti
ṭhapesuṃ. Sattarasa sikkhāpadāni "sattarasakaṇḍan"ti 3- ṭhapesuṃ. Tiṃsa sikkhāpadāni
"nissaggiyāni pācittiyānī"ti ṭhapesuṃ. Chasaṭṭhisatasikkhāpadāni "pācittiyānī"ti
ṭhapesuṃ. Aṭṭha sikkhāpadāni "pāṭidesanīyānī"ti ṭhapesuṃ. Pañcasattati sikkhāpadāni
"sekhiyānī"ti ṭhapesuṃ. Satta dhamme "adhikaraṇasamathā"ti ṭhapesuṃ. Evaṃ tīṇi
sikkhāpadasatāni cattāri ca sikkhāpadāni "bhikkhunīvibhaṅgo"ti kittetvā "ayaṃ
ubhatovibhaṅgo nāma catusaṭṭhibhāṇavāro"ti ṭhapesuṃ. Ubhatovibhaṅgāvasānepi vuttanayeneva
mahāpaṭhavī akampittha. 4-
@Footnote: 1 cha.Ma. terasakanti               2  Sī.Ma. vīsādhikāni
@3 cha.Ma. sattarasakanti              4  cha.Ma.i. mahāpathavikampo ahosi



The Pali Atthakatha in Roman Character Volume 4 Page 12. http://84000.org/tipitaka/read/attha_page.php?book=4&page=12&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=296&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=296&pagebreak=1#p12


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]