ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 6.

So kujjhitvā tvameva imaṃ kūṭatāpasaṃ paharituṃ na desīti uṭṭhāya
taṃ paharitvā pātesi. Atha bhattapāṭi patitvā bhijji. Bhariyāya
ca garugabbhāya gabbho bhūmiyaṃ pati. Atha naṃ manussā samparivāretvā
purisaghātakacoroti gahetvā bandhitvā rañño dassesuṃ. Rājā
vinicchinitvā tassa rājāṇaṃ kāresi.
     Satthā abhisambuddho hutvā tamatthaṃ pakāsento osānagāthamāha
        bhattaṃ bhinnaṃ hatā bhariyā     gabbho ca patito chamā
        migova jātarūpena         na tenatthaṃ avaḍḍhitunti.
     Tattha bhattaṃ bhinnanti bhattapāṭi bhinnā. Hatāti pahatā.
Chamāti bhūmiyaṃ. Migova jātarūpenāti yathā migo suvaṇṇaṃ vā
hiraññaṃ vā muttāmaṇiādīni vā madditvā gacchantopi attharitvā
nipajjantopi tena jātarūpena attano atthaṃ vaḍḍhituṃ nibbattetuṃ
na sakkoti evameva so andhabālo paṇḍitehi dinnaṃ ovādaṃ
sutvāpi attano atthaṃ vaḍḍhituṃ nibbattetuṃ na sakkotīti vuttaṃ hoti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā nāviko idāni nāvikova rājā ānando tāpaso pana
ahamevāti.
                   Āvāriyajātakaṃ paṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 6. http://84000.org/tipitaka/read/attha_page.php?book=39&page=6&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=104&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=104&pagebreak=1#p6


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]