ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 188.

Ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācāra-
paññattiyā susikkhitā tasmā ācariyehi attano anurūpena vinayena
vinītattā vinītavinayā susamāhitā ekaggacittā hutvā vicarantīti
iminā idaṃ dasseti iminā hi sattena gihinā hutvā attano
kulānurūpā pabbajitena pabbajjānurūpā sikkhā sikkhitabbā gihinopi
hi attano kulānurūpesu kasigorakkhādīsu susikkhitāva sampannajīvā
hutvā susamāhitā caranti. Pabbajitāpi pabbajjānurūpesu pāsādikesu
abhikkantapaṭikkantādīsu adhisīlaadhicittaadhipaññāsikkhāsu susikkhitāva
vigatavikkhepā susamāhitā caranti. Lokasmimhi
        bāhusaccañca sippañca        vinayo ca susikkhito
        subhāsitā ca yā vācā      etammaṅgalamuttamanti.
     Taṃ sutvā vedehatāpaso ācariya ito paṭṭhāya maṃ ovadatha
anusāsatha ahaṃ anadhivāsakajātitāya tumhehi saddhiṃ kathesiṃ taṃ me
khamathāti vanditvā mahāsattaṃ khamāpesi. Te samaggavāsaṃ vasitvā
puna himavantameva agamaṃsu. Tattha bodhisatto vedehatāpasassa
kasiṇaparikammaṃ kathesi. So taṃ sutvā abhiññā ca samāpattiyo ca
nibbattesi. Iti te ubhopi aparihīnajjhānā brahmalokaparāyanā
ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
videho ānando ahosi gandhārarājā pana ahamevāti.
                   Gandhārajātakaṃ paṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 188. http://84000.org/tipitaka/read/attha_page.php?book=39&page=188&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=3753&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=3753&pagebreak=1#p188


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]