ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 456.

Jālā uṭṭhāya kuladattiyena kambalena parikkhipantā viya taṃ gahetvā
avīcimhi khipi. Candāya ca bodhisattassa ca amaccā sarīrakiccaṃ
kariṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā devadatto ahosi candādevī mahāpajāpatīgotamī
dhammapālakumāro pana ahamevāti.
                  Culladhammapālajātakaṃ aṭṭhamaṃ
                     ------------
                      suvaṇṇamigajātakaṃ
     vikkama re mahāmigāti idaṃ satthā jetavane viharanto sāvatthiyaṃ
ekaṃ kuladhītaraṃ ārabbha kathesi.
     Sā kira sāvatthiyaṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakulassa dhītā
hutvā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā
ācārasampannā paṇḍitā dānādipuññābhiratā. Taṃ aññaṃ sāvatthiyaṃyeva
samānajātikaṃ micchādiṭṭhikakulaṃ vāresi. Athassā mātāpitaro
amhākaṃ dhītā saddhā pasannā tīṇi ratanāni mamāyati dānādipuññābhiratā
tumhe micchādiṭṭhikā imissāpi yathāruciyā dānaṃ vā dātuṃ dhammaṃ
vā sotuṃ vihāraṃ vā gantuṃ sīlaṃ vā rakkhituṃ uposathakammaṃ vā
kātuṃ na dassatha na mayaṃ tumhākaṃ dema attanā sadisā
micchādiṭṭhikakulāva kumārikaṃ gaṇhathāti āhaṃsu. Te tehi paṭikkhittā
tumhākaṃ dhītā amhākaṃ gharaṃ gantvā yathādhippāyena sabbametaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 456. http://84000.org/tipitaka/read/attha_page.php?book=38&page=456&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9463&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9463&pagebreak=1#p456


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]