ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 6.

Vaṭṭatīti ovādaṃ datvā bārāṇasiṃ gantavā dānādīni paññāni
katvā jīvitapariyosāne saggapadaṃ pūresi. Ballikarājāpi tassa ovādaṃ
gahetvā janapadaṃ pariggahetvā attano aguṇavādiṃ adisvā sakanagaraṃ
gantvā dānādīni puññāni katvā jīvitapariyosāne saggapadameva
pūresi.
     Satthā kosalarājassa ovādanatthāya imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi.
     Tadā ballikarañño sārathi moggallāno ahosi, ballikarājā
ānando, bārāṇasirañño sārathi sāriputto ahosi, rājā pana
ahamevāti.
                   Rājovādajātakaṃ paṭhamaṃ.
                     ------------
                      2 Sigālajātakaṃ
     asamekkhitakammantanti idaṃ satthā kūṭāgārasālāyaṃ viharanto
vesālivāsikaṃ ekaṃ nhāpitaputtaṃ ārabbha kathesi.
     Tassa kira pitā rājūnaṃ rājorodhānaṃ rājakumārānaṃ
rājakumārikānañca massukaraṇakesasaṇṭhāpanaaṭṭhapadaṭṭhapanādīni sabbakiccāni
karoti saddho pasanno tisaraṇagato samādinnapañcasīlo, antarantarena
satthu dhammaṃ suṇanto kālaṃ vītināmeti. So ekadivasaṃ
rājanivesane kammaṃ kātuṃ gacchanto attano puttaṃ gahetvā gato.



The Pali Atthakatha in Roman Character Volume 37 Page 6. http://84000.org/tipitaka/read/attha_page.php?book=37&page=6&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=102&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=102&pagebreak=1#p6


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]