ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 360.

Dūsako ghaṭṭanatāya rosako lāmakabhāvena jammo. Sace vajeti
yadi imaṃ paṇṇasālaṃ upavaje paviseyya sabbaṃ uccārapassāvakaraṇena
ca aggidānena ca dūseyyāti.
     Evañca pana vatvā bodhisatto ummukaṃ gahetvā taṃ santāsetvā
palāpesi. So uppatitvā vanaṃ pakkhanto 1- tathā pakkhanto
yeva ahosi, na puna taṃ ṭhānaṃ agamāsi. Bodhisatto abhiññā
ca samāpattiyo ca nibbattetvā tāpasakumārassa kasiṇaparikammaṃ
ācikkhi. So ca abhiññā ca samāpattiyo ca uppādesi.
Te ubhopi aparihīnajjhānā brahmalokaparāyanā ahesuṃ.
     Satthā na bhikkhave idāneva porāṇakato paṭṭhāyapesa kuhako
yevāti imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne keci sotāpannā keci sakadāgāmino
keci anāgāmino ahesuṃ. Tadā makkaṭo kuhako bhikkhu ahosi,
putto rāhulo, pitā pana ahamevāti.
                     Kapijātakaṃ dasamaṃ.
                    Sigālavaggo dasamo.
                  Dukanipātavaṇṇanā niṭṭhitā.


The Pali Atthakatha in Roman Character Volume 37 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=37&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=7126&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=7126&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]