ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 269.

     Iti so paridevantova paṭhaviṃ pavisitvā avīcimahāniraye
nibbatti.
     Satthā na bhikkhave idāneva devadatto kakkhaḷo pharuso, pubbepi
kakkhaḷo pharuso nikkāruṇiko yevāti vatvā imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi. Tadā luddakapuriso devadatto ahosi,
disāpāmokkho ācariyo sāriputto, cullanandiyo ānando, mātā
mahāpajāpatī gotamī, mahānandiyo pana ahamevāti.
                   Cullanandiyajātakaṃ dutiyaṃ.
                       ---------
                      3 Puṭabhattajātakaṃ
     name namantassāti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ
ārabbha kathesi.
     Sāvatthinagaravāsī kireko kuṭumbiko ekena jānapadakuṭumbikena
saddhiṃ vohāraṃ akāsi. So attano bhariyaṃ ādāya tassa dhāraṇakassa
santikaṃ agamāsi. Dhāraṇako dātuṃ na sakkomīti na kiñci adāsi.
Itaro kujjhitvā bhattaṃ abhuñjitvāva nikkhami. Atha naṃ antarāmagge
chātajjhattaṃ disvā maggapaṭipannā purisā bhariyāyapi datvā
bhuñjāhīti bhattapuṭaṃ adaṃsu. So taṃ gahetvā tassā adātukāmo
hutvā bhadde idaṃ corānaṃ tiṭṭhanaṭṭhānaṃ, tvaṃ purato yāhīti taṃ
uyyojetvā sabbaṃ bhattaṃ bhuñjitvā tucchapuṭaṃ dassetvā bhadde



The Pali Atthakatha in Roman Character Volume 37 Page 269. http://84000.org/tipitaka/read/attha_page.php?book=37&page=269&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5335&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5335&pagebreak=1#p269


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]