ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 176.

Macchariye patiṭṭhāya dānasālāyo jhāpetvā yācake nikkaḍḍhitvā
dhanameva saṇṭhapesi taṃ neva paribhuñjasi na aññesaṃ desi
rakkhasapariggahitaṃ viya saraṃ tiṭṭhati sace me dānasālā pākatikā
katvā dānaṃ dassasi iccetaṃ kusalaṃ no ce dassasi sabbaṃ te
dhanaṃ antaradhāpetvā iminā indavajirena sīsaṃ bhinditvā jīvitakkhayaṃ
pāpessāmīti. Illīsaseṭṭhī maraṇabhayena santajjito ito paṭṭhāya
dānaṃ dassāmīti paṭiññaṃ adāsi. Sakko tassa paṭiññaṃ gahetvā
ākāse nisinnakova dhammaṃ desetvā taṃ sīlesu patiṭṭhāpetvā
sakaṭṭhānameva agamāsi. Illīsopi dānādīni puññāni katvā
saggaparāyano ahosi.
     Satthā na bhikkhave idāneva moggallāno macchariseṭṭhiṃ
dameti pubbepesa iminā damitoyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā illīso macchariseṭṭhī
ahosi sakko devarājā moggallāno rājā ānando kappako
pana ahamevāti.
                    Illīsajātakaṃ aṭṭhamaṃ.
                       ---------



The Pali Atthakatha in Roman Character Volume 36 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=36&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3545&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3545&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]