ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 108.

Bhañji punappunanti tumhe nadītīre jātaṃ naḷaṃ mahāvegena āgato nadīsoto
viya kilesamāro maccumāro devaputtamāro ca punappunaṃ mā bhañjīti attho.
      Tasmā karotha buddhavacanaṃ "jhāyatha bhikkhave mā pamādatthā"tiādinā 1- vuttaṃ
buddhassa bhagavato vacanaṃ karotha, yathānusiṭṭhaṃ paṭipattiyā sampādetha. Khaṇo vo
mā upaccagāti yo hi buddhavacanaṃ na karoti, taṃ puggalaṃ ayaṃ buddhuppādakkhaṇo
paṭirūpadesavāse uppattikkhaṇo sammādiṭṭhiyā paṭiladdhakkhaṇo channaṃ āyatanānaṃ
avekallakkhaṇoti sabbopi khaṇo atikkamati, so khaṇo mā tumhe  atikkamatu, khaṇātītāti
ye hi taṃ khaṇaṃ atītā, ye vā puggale so khaṇo atīto, te nirayamhi samappitā
tattha nibbattā cirakālaṃ socanti.
      Pamādo rajoti rūpādīsu ārammaṇesu sativossaggalakkhaṇo pamādo, saṅkilesa-
sabhāvattā rāgarajādimissatāya ca rajo. Pamādānupatito rajoti yo hi koci
rajo nāma rāgādiko, so sabbo pamādānupatito pamādavaseneva uppajjati.
Appamādenāti appamajjanena appamādapaṭipattiyā. Vijjāyāti aggamaggavijjāya.
Abbuhe sallamattanoti attano hadayanissitaṃ rāgādisallaṃ uddhareyya samūhaneyyāti.
                  Māluṅkyaputtattheragāthāvaṇṇanā niṭṭhitā.
                      ---------------------
                   352. 6. Sappadāsattheragāthāvaṇṇanā
      paṇṇavīsatītiādikā āyasmato sappadāsattherassa 2- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa purohitaputto
@Footnote: 1 Ma.mū. 12/215/181 dvedhāvitakkasutta     2 Ma. sabbadāsattherassa



The Pali Atthakatha in Roman Character Volume 33 Page 108. http://84000.org/tipitaka/read/attha_page.php?book=33&page=108&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2458&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2458&pagebreak=1#p108


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]