ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 27.

Siniddhaveṇupattavaṇṇaṃ vā, idha pana mayūragīvavaṇṇaṃ veditabbaṃ. Sesaṃ sabbaṃ
paṭhamapīṭhavimāne vuttasadisamevāti.
                     Dutiyapīṭhavimānavaṇṇanā  niṭṭhitā.
                          -------------
                       3.  Tatiyapīṭhavimānavaṇṇanā
        pīṭhante sovaṇṇamayanti tatiyapīṭhavimānaṃ. Tassa vatthu rājagahe samuṭṭhitaṃ.
Aññataro kira khīṇāsavatthero rājagahe piṇḍāya caritvā bhattaṃ gahetvā
upakaṭṭhe kāle bhattakiccaṃ kātukāmo ekaṃ vivaṭadvāraṃ gehaṃ upasaṅkami. Tasmiṃ
pana gehe gehasāminī itthī saddhā pasannā therassa ākāraṃ sallakkhetvā
"etha bhante idha nisīditvā bhattakiccaṃ karothā"ti attano bhaddapīṭhaṃ paññāpetvā
upari pītavatthaṃ attharitvā nirapekkhapariccāgavasena adāsi, "idaṃ me puññaṃ āyatiṃ
sovaṇṇapīṭhapaṭilābhatthāya  paccayo hotū"ti 1- patthanañca paṭṭhapesi. Atha there tattha
nisīditvā bhattakiccaṃ katvā pattaṃ dhovitvā 2- uṭṭhāya gacchante "bhante idamāsanaṃ
tumhākaṃyeva pariccattaṃ, mayhaṃ anuggahatthaṃ paribhuñjathā"ti āha. Thero tassā
anukampāya taṃ pīṭhaṃ sampaṭicchitvā saṃghassa dāpesi. Sā aparena samayena aññatarena
rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbattītiādi sabbaṃ paṭhamavimānavaṇṇanāyaṃ
vuttanayeneva veditabbaṃ. Tena vuttaṃ:-
          [15]       "pīṭhante  sovaṇṇamayaṃ  uḷāraṃ
                      manojavaṃ  gacchati  yenakāmaṃ
@Footnote: 1 cha.Ma....paṭilābhāya hotūti  2 Sī. pattaṃ vodakaṃ katvā



The Pali Atthakatha in Roman Character Volume 30 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=30&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=584&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=584&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]