ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 99.

Sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena
saṅghaṃ bhindati ayaṃ saṅghabhedako nāma. Etassa pabbajjā ca
upasampadā ca vāritā. Lohituppādako bhikkhaveti etthāpi yo
devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre
khuddakamakkhikāya pivanakamattampi lohitaṃ uppādeti ayaṃ lohituppādako
nāma. Etassa pabbajjā ca upasampadā ca vāritā.
Yo pana rogavūpasamanatthaṃ jīvako viya satthena phāletvā pūtimaṃsañca
lohitañca nīharitvā phāsuṃ karoti bahuṃ so puññaṃ pasavatīti.
     {116} Ubhatobyañjanakoti itthīnimittuppādanakammato ca purisanimittup-
pādanakammato ca ubhatobyañjanamassa atthīti ubhatobyañjanako.
Karotīti purisanimittena itthīsu methunavītikkamaṃ karoti. Kārāpetīti
paraṃ samādapetvā attano itthīnimitte kārāpeti. So duvidho
hoti itthīubhatobyañjanako purisaubhatobyañjanakoti. Tattha
itthīubhatobyañjanakassa itthīnimittaṃ pākaṭaṃ hoti purisanimittaṃ
paṭicchannaṃ purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ itthīnimittaṃ
paṭicchannaṃ. Itthīubhatobyañjanakassa itthīsu purisattaṃ karontassa
itthīnimittaṃ paṭicchananaṃ hoti purisanimittaṃ pākaṭaṃ purisaubhato-
byañjanakassa purisānaṃ itthībhāvaṃ upagacchantassa purisanimittaṃ
paṭicchannaṃ hoti itthīnimittaṃ pākaṭaṃ hoti. Itthīubhatobyañjanako
sayañca gabbhaṃ gaṇhāti parañca gaṇhāpeti purisaubhato-
byañjanako pana sayaṃ na gaṇhāti paraṃ gaṇhāpetīti idametesaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 99. http://84000.org/tipitaka/read/attha_page.php?book=3&page=99&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2060&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=2060&pagebreak=1#p99


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]