ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 83.

Ce gato pabbājetabbo. No ce daharabhikkhuṃ pesetvā
āpucchāpetvā pabbājetabbo. Atidūrañce hoti pabbājetvāpi
bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyampana vuttaṃ
sace dūraṃ hoti maggo ca mahākantāro gantvā āpucchissāmīti
pabbājetuṃ vaṭṭatīti. Sace pana mātāpitūnaṃ bahū puttā honti
evañca vadanti bhante etesaṃ dārakānaṃ yaṃ icchatha taṃ
pabbājeyyāthāti dārake vīmaṃsitvā yaṃ icchati so pabbājetabbo
sacepi sakalena kulena vā gāmena vā anuññātaṃ hoti bhante
imasmiṃ kule vā gāme vā yaṃ icchatha taṃ pabbājeyyāthāti yaṃ
icchati so pabbājetabboti.
                  Rāhulavatthukathā niṭṭhitā.
     Yāvatake vā pana ussahatīti yattake sakkoti. {106} Dasasu
sikkhāpadesu purimānaṃ pañcannaṃ atikkamo nāsanāvatthu pacchimānaṃ
atikkamo daṇḍakammavatthu. {107} Appatissāti bhikkhuṃ jeṭṭhakaṭṭhāne
issariyaṭṭhāne na ṭhapenti. Asabhāgavuttikāti samānajīvikā na
bhavanti visabhāgajīvikāti attho. Alābhāya parisakkatīti yathā
lābhaṃ na labhanti evaṃ parakkamati. Anatthāyāti upaddavāya.
Anāvāsāyāti kinti imasmiṃ āvāse na vaseyyunti parakkamati.
Akkosati paribhāsatīti akkosati ceva bhayadassanena ca tajjeti.
Bhedetīti pesuññaṃ upasaṃharitvā bhedeti. Āvaraṇaṃ kātunti mā yidha
pavisāti nīvāraṇaṃ kātuṃ. Yattha vā vasati yattha vā paṭikkamatīti



The Pali Atthakatha in Roman Character Volume 3 Page 83. http://84000.org/tipitaka/read/attha_page.php?book=3&page=83&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1724&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1724&pagebreak=1#p83


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]