ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 71.

     {103} Ogaṇenāti parihīnagaṇena appamattakena bhikkhusaṅghenāti attho.
Abyattena yāvajīvanti ettha sacāyaṃ vuḍḍhataraṃ ācariyaṃ na labhati
upasampadāya saṭṭhivasso vā sattativasso vā hoti navakatarassāpi
byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ācariyo
me āvuso hohi āyasmato nissāya vacchāmīti evaṃ tikkhattuṃ
vatvā nissayo gahetabbova. Gāmappavesanaṃ āpucchantenāpi
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā gāmappavesanaṃ āpucchāmi
ācariyāti vattabbaṃ. Esa nayo sabbattha āpucchanesu.
Pañcakachakkesu cettha yattakaṃ suttaṃ nissayamuttakassa icchitabbaṃ taṃ
bhikkhunovādakavaṇṇanāyaṃ vuttaṃ. Tassa natthitāya ca appassuto
atthitāya ca bahussutoti veditabbo. Sesaṃ vuttanayameva.
     {105} Yena kapilavatthu tena cārikaṃ pakkāmīti ettha ayaṃ anupubbī-
kathā suddhodanamahārājā kira bodhisattassa abhinikkhamanadivasato
paṭṭhāya mama putto buddho bhavissāmīti nikkhanto jāto nukho
buddho noti pavattisavanatthaṃ ohitasotova viharati. Lo bhagavato
padhānacariyañca sambodhiñca dhammacakkappavattanādīni ca suṇanto
idāni kira me putto rājagahaṃ upanissāya viharatīti sutvā ekaṃ amaccaṃ
āṇāpesi ahaṃ tāta vuḍḍho mahallako sādhu me jīvantasseva
puttaṃ dassehīti. So sādhūti paṭissuṇitvā purisasahassaparivāro
rājagahaṃ gantvā bhagavato pāde vanditvā nisīdi. Athassa bhagavā
dhammakathaṃ kathesi. So pasīditvā pabbajjañceva upasampadañca



The Pali Atthakatha in Roman Character Volume 3 Page 71. http://84000.org/tipitaka/read/attha_page.php?book=3&page=71&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1472&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1472&pagebreak=1#p71


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]