ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 70.

Āpucchakā ca pariyesantāpi adisvā sabbe āpucchitā amhehīti
saññino honti pabbajjā nāma lahukaṃ kammaṃ tasmā pabbajito
supabbajitova pabbājentassāpi anāpatti. Sace pana vihāro
mahā hoti anekabhikkhusahassāvāso sabbe bhikkhū sannipātetuṃpi
dukkaraṃ pageva paṭipāṭiyā āpucchituṃ khaṇḍasīmāyaṃ vā ṭhatvā
nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo
vā hoti vibbhantako vā nigaṇṭhādīsu vā aññataro dvaṅgulakeso
vā anadvaṅgulakeso vā tassa kesacchedanakiccaṃ natthi tasmā
bhaṇḍukammaṃ anāpucchitvāpi tādisaṃ pabbājetuṃ vaṭṭati. Dvaṅgulāti-
rittakeso pana yo hoti antamaso ekasikhāmattadharopi so
bhaṇḍukammaṃ āpucchitvāva pabbājetabbo. Upālivatthu mahāvibhaṅge
vuttanayameva.
     {100} Ahivātakarogenāti mārabyādhinā. Yatra hi so rogo
uppajjati taṃ kulaṃ sadvipadacatuppadaṃ sabbaṃ nassati. Yo bhittiṃ
vā chadanaṃ vā bhinditvā palāyati tirogāmādigato vā hoti
so muccati. Tathā cettha pitāputtā mucciṃsu. Tena vuttaṃ
pitāputtakā sesā hontīti. Kākuḍḍepakanti yo vāmahatthena
leḍḍuṃ gahetvā nisinno sakkoti āgatāgate kāke uḍḍāpetvā
purato nikkhittaṃ bhattaṃ bhuñjituṃ ayaṃ kākuḍḍepako nāma taṃ
pabbājetuṃ vaṭṭati.
     {102} Ittaroti appamattako kavipāhameva vāso bhavissatīti attho.



The Pali Atthakatha in Roman Character Volume 3 Page 70. http://84000.org/tipitaka/read/attha_page.php?book=3&page=70&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1451&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1451&pagebreak=1#p70


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]