ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 66.

Palāte pana gīvā na hoti. Sace pana naṃ therassa sammukhāva
disvā ayaṃ mama iṇāyikoti vadati tava iṇāyikaṃ tvameva jānāhīti
vattabbo. Evampi gīvā na hoti. Sacepi so pabbajito ayaṃ
idāni kuhiṃ gamissatīti vadati therena tvaṃyeva jānāhīti vattabbo
evampissa palāte gīvā na hoti. Sace pana thero kuhiṃdāni
ayaṃ gamissati idheva acchatūti vadati sace palāyati gīvā
hoti. Sace so sahetukasatto hoti vattasampanno therena
īdiso ayanti vattabbaṃ. Iṇasāmiko ce sādhūti vissajjeti
iccetaṃ kusalaṃ sace pana upaḍḍhupaḍḍhaṃ dethāti vadati dātabbaṃ.
Aparena samayena atiārādhako hoti sabbaṃ dethāti vuttepi
dātabbameva. Sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro
bhikkhūnaṃ bhikkhācāravattena pariyesitvāpi iṇaṃ dātabbamevāti.
                  Iṇāyikavatthukathā niṭṭhitā.
     {97} Na bhikkhave dāsoti ettha cattāro dāsā antojāto
dhanakkīto karamarānīto sāmaṃ dāsabyaṃ upagatoti. Tattha anto-
jāto nāma jātidāso gharadāsiyā putto. Dhanakkīto nāma
mātāpitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā
dhanaṃ datvā dāsacārittaṃ āropetvā kīto ete dvepi na
pabbājetabbā pabbājentena tattha tattha cārittavasena adāsaṃ katvā
pabbājetabbā. Karamarānīto nāma tiroraṭṭhavilopaṃ vā katvā
upalāpetvā vā tiroraṭṭhato bhujissamānusakānipi āharanti



The Pali Atthakatha in Roman Character Volume 3 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=3&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1367&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1367&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]