ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 636.

          Ciraṃ tiṭṭhatu saddhammo        kāle vassi ciraṃ pajaṃ
          tappetu devo dhammena          rājā rakkhatu medaninti.
     Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādi-
guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena
paññāveyyattiyena samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe
satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena
karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷābhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme
supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ
vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi
gahitanāmadheyyena therena katā ayaṃ samantapāsādikā nāma vinayasaṃvaṇṇanā
niṭṭhitā.
          Tāva tiṭṭhatu lokasmiṃ      lokanittharaṇesinaṃ
          dassentī kulaputtānaṃ      nayaṃ sīlavisuddhiyā
          yāva buddhoti nāmampi    suddhacittassa tādino
          lokamhi lokajeṭṭhassa        pavattati mahesinoti.
                   Vinayaṭṭhakathā niṭṭhitā.


The Pali Atthakatha in Roman Character Volume 3 Page 636. http://84000.org/tipitaka/read/attha_page.php?book=3&page=636&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=12911&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=12911&pagebreak=1#p636


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]