ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 632.

Gihīnaṃ anukampāyāti āgārikānaṃ saddhārakkhanavasena anukampanatthāya.
Pāpicchānaṃ pakkhupacchedāyāti pāpicchapuggalānaṃ gaṇabandhanabhedanatthāya
gaṇabhojanasikkhāpadaṃ paññattaṃ. Sesaṃ sabbattha uttānameva. Yaṃ
hettha vattabbaṃ siyā taṃ sabbaṃ paṭhamapārājikavaṇṇanāyameva vuttanti.
              Sikkhāpadesu atthasaṃvaṇṇanā niṭṭhitā.
     {499} Pāṭimokkhādīsu pāṭimokkhuddeso bhikkhūnaṃ pañcavidho bhikkhunīnaṃ
catubbidho. Parivāsadānādīsu osāraṇīyaṃ paññattanti aṭṭhārasasu
vā tecattāḷīsāya vā vattesu vattamānassa osāraṇīyaṃ paññattaṃ.
Yena kammena osāriyati taṃ kammaṃ paññattanti attho. Nissāraṇīyaṃ
paññattanti bhaṇḍanakārakādayo yena kammena nissāriyanti taṃ
kammaṃ paññattanti attho.
     {500} Apaññattetiādīsu apaññatte paññattanti sattapi
āpattikkhandhā kakusandhaṃ ca sammāsambuddhaṃ konāgamanaṃ ca kassapañca
sammāsambuddhaṃ ṭhapetvā antarā kenaci apaññatte sikkhāpade
paññattaṃ nāma. Makkaṭīvatthuādivinītakathā sikkhāpadapaññatte
anupaññattaṃ. Sesaṃ sabbattha uttānamevāti.
                 Ānisaṃsavaggavaṇṇanā niṭṭhitā.
     {501} Idāni sabbasikkhāpadānaṃ ekekena ākārena navadhā saṅgahaṃ
dassetuṃ nava saṅgahātiādimāha. Tattha vatthusaṅgahoti vatthunā
saṅgaho. Evaṃ sesesupi padattho veditabbo. Ayaṃ panettha
atthayojanā. Yasmā hi ekaṃ sikkhāpadampi avatthusmiṃ paññattaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 632. http://84000.org/tipitaka/read/attha_page.php?book=3&page=632&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=12828&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=12828&pagebreak=1#p632


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]