ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 61.

Hoti. Tasmiṃ kuṭṭhe vuttanayeneva vinicchayo veditabbo.
Sosoti sosabyādhi. Tasmiṃ sati na pabbājetabbo. Apamāroti
pittummādo vā yakkhummādo vā. Tattha pubbaverikena amanussena
gahito duttikiccho hoti. Appamattakepi pana apamāre sati
na pabbājetabbo.
               Pañcābādhavatthukathā niṭṭhitā.
     {90} Rājabhaṭavatthusmiṃ paccantaṃ uccinathāti paccantaṃ vaḍḍhetha
core palāpetvā corabhayena vuṭṭhite gāme āvasāpetvā ārakkhaṃ
datvā kasikammādīni pavattāpethāti vuttaṃ hoti. Rājā pana
sotāpannattā core ghātetha hanathāti na āṇāpeti. Upajjhāyassa
deva sīsaṃ chedetabbantiādi sabbaṃ pabbajjāya upajjhāyo
seṭṭho tato ācariyo tato gaṇoti cintetvā idaṃ vohāra-
vinicchaye āgatanti āhaṃsu. Na bhikkhave rājabhaṭo pabbājetabboti
ettha amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ
patto vā appatto vā yokoci rañño bhattavetanabhaṭo
sabbo rājabhaṭoti saṅkhyaṃ gacchati so na pabbājetabbo. Tassa
pana puttabhātunattādayo rājato bhattavetanaṃ na gaṇhanti te
pabbājetuṃ vaṭṭati. Yo pana rājato laddhaṃ nibaddhabhoga vā
māsasaṃvaccharaparibbayaṃ vā raññoyeva niyyādeti puttabhātuke vā
taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ nadānāhaṃ devassa bhaṭoti
āpucchati yena vā yaṃkammakāraṇā bhattavetanaṃ gahitaṃ taṃ kammaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=3&page=61&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1262&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1262&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]