ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 599.

Tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhi tasmiṃ dhammadiṭṭhibhede vematiko
tasmiṃ vematikabhede adhammadiṭṭhi tasmiṃ vematikabhede dhammadiṭṭhi
tasmiṃ vematikabhede vematikoti evaṃ yāni aṭṭhārasannaṃ
bhedakaravatthūnaṃ vasena aṭṭhārasa aṭṭhakāni saṅghabhedakkhandhake vuttāni
tesaṃ vasena chaūnadiyaḍḍhasataṃ āpāyikā veditabbā. Aṭṭhārasa
nāpāyikāti idha upāli bhikkhu dhammaṃ dhammoti dīpeti tasmiṃ
dhammadiṭṭhibhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya
ruciṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ
satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayaṃpi kho upāli saṅghabhedako
na āpāyiko na nerayiko na kappaṭṭho na atekicchoti evaṃ
ekekasmiṃ ekekaṃ katvā saṅghabhedakkhandhakāvasāne vuttā aṭṭhārasa
janā. Aṭṭhārasa aṭṭhakā chaūnadiyaḍḍhasatavissajjane vuttāyeva.
     {478} Kati kammānītiādīnaṃ sabbagāthānaṃ vissajjanaṃ uttānamevāti.
             Aparadutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 3 Page 599. http://84000.org/tipitaka/read/attha_page.php?book=3&page=599&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=12155&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=12155&pagebreak=1#p599


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]