ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 59.

Vuttaṃ. Bhaṇḍukammāyāti kesoropanatthaṃ. Bhaṇḍukammakathā parato
āgamissati. Aggikāti aggiparicaraṇakā. Jaṭilakāti tāpasā.
Ete bhikkhave kiriyavādinoti ete kiriyaṃ nappaṭibāhanti atthi
kammaṃ atthi kammavipākoti evaṃ diṭṭhikā. Sabbabuddhā hi
nekkhammapāramiṃ pūrayamānā etameva pabbajjaṃ pabbajitvā pāramiṃ
pūresuṃ mayāpi tatheva pūritā na etesaṃ sāsane pabbajjā
vilomā tasmā upasampādetabbā na tesaṃ parivāso dātabbo.
Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti imaṃ ahaṃ tesaṃ
pāṭekkaṃ odissakaṃ parihāraṃ dadāmi. Kasmā evamāha. Te
hi titthāyatane pabbajitāpi sāsanassa avaṇṇakāmā na honti
amhākaṃ ñātiseṭṭhassa sāsananti vaṇṇavādinova honti tasmā
evamāhāti.
                 Aññatitthiyavatthukathā niṭṭhitā.
     {88} Magadhesu pañca ābādhā ussannā hontīti magadhanāmake janapade
manussānañca amanussānañca pañca rogā ussannā vuḍḍhippattā
phātippattā honti. Jīvakakomārabhaccakathā cīvarakkhandhake āvī-
bhavissati. Na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabboti ye
te kuṭṭhādayo pañca ābādhā ussannā tehi phuṭṭho abhibhūto na
pabbājetabbo. Tattha kuṭṭhanti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ
vā. Yaṅkiñci kitibadaddukaṇḍukacchuādippabhedampi sabbaṃ kuṭṭhamevāti
vuttaṃ. Tañca nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti na



The Pali Atthakatha in Roman Character Volume 3 Page 59. http://84000.org/tipitaka/read/attha_page.php?book=3&page=59&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1220&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1220&pagebreak=1#p59


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]