ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 569.

     {416} Ekuppādā ekanirodhāti uppajjamānāpi ekato uppajjanti
nirujjhamānāpi ekato nirujjhanti. Ekuppādā nānānirodhāti
uppajjamānā ekato uppajjanti nirujjhamānā nānā nirujjhanti.
Kiṃ vuttaṃ hoti. Sabbepi atthārena saddhiṃ ekato uppajjanti.
Atthāre hi sati uddhāro nāma hoti. Nirujjhamānā panettha
purimā dve atthārena saddhiṃ ekato nirujjhanti uddhārabhāvaṃ
pāpuṇanti. Atthārassa hi nirodho etesañca uddhārabhāvo
ekakkhaṇe hoti. Itare nānā nirujjhanti. Tesupi uddhārabhāvaṃ
pattesu atthāro tiṭṭhatiyeva. Sesaṃ sabbattha uttānamevāti.
                  Kaṭhinabhedavaṇṇanā niṭṭhitā.
                Samantapāsādikāya vinayasaṃvaṇṇanāya
                 paññattivaggavaṇṇanā niṭṭhitā.
                       ---------



The Pali Atthakatha in Roman Character Volume 3 Page 569. http://84000.org/tipitaka/read/attha_page.php?book=3&page=569&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11558&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11558&pagebreak=1#p569


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]