ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 565.

Ovādupajīviniyo bhikkhuniyopi dvebhāgā honti. Upāsakāpi
upāsikāyopi dārakāpi dārikāyopi dvebhāgā honti. Tesaṃ
ārakkhakā devatāpi tatheva dveidhā bhijjanti. Tato bhummadevatā
ādiṃ katvā yāva akaniṭṭhabrahmāno dvidhāva honti. Tena vuttaṃ
bahujanaahitāya paṭipanno hoti .pe. Dukkhāya devamanussānanti.
     {382} Visamanissitoti visamāni kāyakammādīni nissito.
Gahaṇanissitoti micchādiṭṭhiantagāhikadiṭṭhisaṅkhātaṃ gahaṇaṃ nissito.
Balavanissitoti balavante abhiññātabhikkhū nissito.
     {393} Tassa avajānantoti tassa vacanaṃ avajānanto. Upayogatthe
vā sāmivacanaṃ. Taṃ avajānantoti attho.
     {394} Yaṃ atthāyāti yadatthāya. Taṃ atthanti so attho. Sesaṃ
sabbattha uttānamevāti.
                 Mahāsaṅgāmavaṇṇanā niṭṭhitā.
                       ---------



The Pali Atthakatha in Roman Character Volume 3 Page 565. http://84000.org/tipitaka/read/attha_page.php?book=3&page=565&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11483&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11483&pagebreak=1#p565


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]