ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 563.

Tāva na jānātipadena saddhiṃ sambandho veditabbo. Yaṃ panetaṃ
ākāraakovidoti vuttaṃ. Tattha ākāraakovidoti kāraṇākāraṇe
akovido. Iti yvāyaṃ vatthuādīni ca na jānāti ākārassa ca
akovido save tādisako bhikkhu appaṭikkhoti vuccati. Kammañca
adhikaraṇañcāti imesaṃpi padānaṃ na jānātipadeneva sambandho. Ayaṃ
panettha yojanā. Tatheva yvāyaṃ kammañca na jānāti adhikaraṇañca
na jānāti. Sattappakāre samathe cāpi akovido rāgādīhi
pana ratto duṭṭho ca mūḷho ca bhayena bhayā gacchati sammohena
mohā gacchati rattattā pana duṭṭhattā ca chandā dosā
gacchati. Paraṃ saññāpetuṃ asamatthatāya na ca saññattikusalo.
Kāraṇākāraṇadassane asamatthatāya nijjhattiyā ca akovido.
Attano sadisāya parisāya laddhattā laddhapakkho hiriyā paribāhirattā
ahiriko kāḷakehi kammehi samannāgatattā kaṇhakammo dhammādariya-
puggalādariyānaṃ abhāvato anādaro. Save tādisako bhikkhu
appaṭikkhoti vuccati. Nappaṭikkhitabbo na oloketabbo.
Na sammannitvā issariyādhipaccajeṭṭhakaṭṭhāne ṭhapetabboti attho.
Sukkapakkhagāthānaṃpi yojanānayo vuttanayeneva veditabboti.
                 Cūḷasaṅgāmavaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 3 Page 563. http://84000.org/tipitaka/read/attha_page.php?book=3&page=563&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11445&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11445&pagebreak=1#p563


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]