ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 556.

Yathā dhammo tathā kareti. Tassattho. Na ca āmisaṃ nissāya
kare cuditakacodakesu hi aññatarena dinnaṃ cīvarādiāmisaṃ gaṇhanto
āmisaṃ nissāya karoti evaṃ na kareyya. Na ca nissāya
puggalanti ayamme upajjhāyo vā ācariyo vātiādinā nayena
chandādīhi gacchanto puggalaṃ nissāya karoti evaṃ na kareyya.
Athakho ubhopete vivajjetvā yathā dhammo ṭhito tatheva kareyyāti.
     Upakaṇṇakaṃ jappetīti evaṃ kathehi mā evaṃ kathayitthāti kaṇṇamūle
manteti. Jimhaṃ pekkhatīti dosameva gavesati. Vītiharatīti vinicchayaṃ
hāpeti. Kummaggaṃ paṭisevatīti āpattiṃ dīpeti. Akālena ca
codetīti anokāse anajjhiṭṭho ca codeti. Pubbāparaṃ na jānātīti
purimakathaṃ ca pacchimakathaṃ ca na jānāti. Anusandhivacanakathaṃ na jānātīti
kathānusandhivinicchayānusandhivasena vacanaṃ na jānāti. Sesaṃ sabbattha
uttānamevāti.
                Codanākaṇḍakavaṇṇanā niṭṭhitā.
                       --------



The Pali Atthakatha in Roman Character Volume 3 Page 556. http://84000.org/tipitaka/read/attha_page.php?book=3&page=556&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11304&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11304&pagebreak=1#p556


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]