ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 553.

Kārayeti attho. Athavā. Paṭiññāya ca anusandhitena ca kāraye
lajjipaṭiññāya kāraye alajjivattānusandhināti attho. Tasmā
evaṃ paṭiññā lajjīsūti gāthamāha. Tattha vattānusandhitena
kārayeti vattānusandhinā kāraye yā assa vattena saddhiṃ paṭiññā
sandhiyati tāya paṭiññāya kārayeti attho. Sañciccāti jānanto
āpajjati. Parigūhatīti nigūhati na deseti na vuṭṭhāti. Saccaṃ
ahaṃpi jānāmīti yaṃ tumhehi vuttaṃ taṃ saccaṃ ahaṃpi naṃ evameva
jānāmi. Aññañca tāhanti aññaṃ ca taṃ ahaṃ pucchāmi.
     Pubbāparaṃ na jānātīti pure kathitañca pacchā kathitañca na jānāti.
Akovidoti tasmiṃ pubbāpare akusalo. Anusandhivacanapathaṃ na jānātīti
kathānusandhivacanaṃ vinicchayānusandhivacanaṃ ca na jānāti. Sīlavipattiyā
codetīti dvīhi āpattikkhandhehi codeti. Ācāradiṭṭhiyāti
ācāravipattiyā ceva diṭṭhivipattiyā ca. Ācāravipattiyā codento
pañcahāpattikkhandhehi codeti diṭṭhivipattiyā codento micchādiṭṭhiyā
ceva antagāhikadiṭṭhiyā ca codeti. Ājīvenapi codetīti
ājīvahetu paññattehi chahi sikkhāpadehi codeti. Sesaṃ sabbattha
uttānamevāti.
               Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 3 Page 553. http://84000.org/tipitaka/read/attha_page.php?book=3&page=553&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11245&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11245&pagebreak=1#p553


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]