ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 541.

Chādento aññaṃ navaṃ āpattiṃ āpajjati. Vivaṭaṃ nātivassatīti
gehaṃ tāva avivaṭaṃ succhannaṃ nātivassati. Idaṃ pana anāpattisaṅkhātaṃ
gehaṃ vivaṭaṃ nātivassati. Mūlāpattiṃ hi vivaranto desanāgāminiṃ
desetvā vuṭṭhānagāminito vuṭṭhahitvā suddhante patiṭṭhāti. Āyatiṃ
saṃvaranto aññaṃ āpattiṃ nāpajjati. Tasmā channaṃ vivarethāti
tena kāraṇena desanāgāminiṃ desento vuṭṭhānagāminito ca vuṭṭhahanto
channaṃ vivaretha. Evantaṃ nātivassatīti evañcetaṃ vivaṭaṃ nātivassatīti
attho. Gati migānaṃ pavananti ajjhokāse byagghādīhi paṭipātiyamānānaṃ
migānaṃ pavanaṃ rukkhādigahanaṃ araññaṃ gati paṭisaraṇaṃ hoti.
Taṃ patvā te assāsanti. Eteneva nayena ākāso pakkhīnaṃ
gati avassaṃ upagamanaṭṭhena vibhavo gati dhammānaṃ sabbesaṃpi
saṅkhatadhammānaṃ vināso gati. Na hi te vināsaṃ āgacchantā ṭhātuṃ
sakkonti. Sucirampi ṭhatvā pana nibbānaṃ arahato gati khīṇāsavassa
arahato anupādisesā nibbānadhātu ekaṃsena gatīti attho.
               Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
                       ---------



The Pali Atthakatha in Roman Character Volume 3 Page 541. http://84000.org/tipitaka/read/attha_page.php?book=3&page=541&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11018&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11018&pagebreak=1#p541


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]