ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 53.

Āpatti. Tattha ubhayāni kho panassa pāṭimokkhāni vitthārena
svāgatāni hontīti ubhatovibhaṅgavasena vuttāni. Suvibhattānīti
mātikāvibhaṅgavasena. Suppavattīnīti vācuggatavasena. Suvinicchitāni
suttaso anubyañjanasoti mātikāto ca vibhaṅgato ca suṭṭhuvinicchitāni.
Ūnadasavassapariyosānapañcakepi eseva nayo. Iti ādito tayo
pañcakā catutthe tīṇi padāni pañcame dve padānīti sabbepi
cattāro pañcakā ayuttavasena vuttā. Catutthapañcake dve
padāni pañcame tīṇi chaṭṭhasattamaṭṭhamā tayo pañcakāti sabbepi
cattāro pañcakā āpattiaṅgavasena vuttā. Sukkapakkhe aṭṭhasu
anāpattiyevāti.
                Soḷasapañcakavinicchayo niṭṭhito.
     {85} Chakkesu ūnadasavassapadaṃ viseso. Taṃ sabbattha āpattikaraṃ.
Sesaṃ vuttanayeneva veditabbaṃ.
     {86} Aññatitthiyapubbavatthusmiṃ yo tāva ayaṃ pasuro so
titthiyapakkantakattā na upasampādetabbo. Yo pana aññopi
nayidha pabbajitapubbo āgacchati tasmiṃ yaṃ kattabbaṃ taṃ dassetuṃ
yo bhikkhave aññopītiādimāha. Tattha tassa cattāro māse
parivāso dātabboti ayaṃ titthiyaparivāso nāma appaṭicchannapari-
vāsotipi vuccati. Ayampana naggaparibbājakasseva ājīvakassa vā
acelakassa vā dātabbo. Sace sopi sāṭakaṃ vā vāḷakambalādīnaṃ
aññataraṃ titthiyaddhajaṃ vā nivāsetvā āgacchati nāssa parivāso



The Pali Atthakatha in Roman Character Volume 3 Page 53. http://84000.org/tipitaka/read/attha_page.php?book=3&page=53&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1094&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1094&pagebreak=1#p53


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]