ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 522.

Paṭikātabbāti imāni tīṇi sattakāni. Dve adhammikāni ekaṃ
dhammikaṃ. Tāni tīṇipi campeyyakkhandhake niddiṭṭhāni.
     Asaddhammāti asataṃ dhammā asanto vā dhammā asobhaṇā
hīnā lāmakāti attho. Saddhammāti sataṃ buddhādīnaṃ dhammā
santo vā dhammā sundarā uttamāti attho. Sesaṃ sabbattha
uttānamevāti.
                   Sattakavaṇṇanā niṭṭhitā.
     {328} Aṭṭhakesu. Aṭṭhānisaṃseti na mayaṃ iminā bhikkhunā saddhiṃ
uposathaṃ karissāma vinā iminā bhikkhunā uposathaṃ karissāma
na mayaṃ iminā bhikkhunā saddhiṃ pavāreyyāma saṅghakammaṃ karissāma
āsane nisīdissāma yāgupāne nisīdissāma bhattagge nisīdissāma
ekacchanne vasissāma yathāvuḍḍhaṃ abhivādanaṃ paccupaṭṭhānaṃ añjalīkammaṃ
sāmīcikammaṃ karissāma vinā iminā bhikkhunā karissāmāti
evaṃ kosambikakkhandhake vutte ānisaṃse. Dutiyaaṭṭhakepi eseva
nayo. Tampi hi evameva kosambikakkhandhake vuttaṃ. Aṭṭha
yāvatatiyakāti bhikkhūnaṃ terasake cattāro bhikkhunīnaṃ sattarasake
bhikkhūhi asādhāraṇā cattāroti aṭṭha. Aṭṭhahākārehi kulāni
dūsetīti kulāni dūseti pupphena vā phalena vā cuṇṇena vā
mattikāya vā dantakaṭṭhena vā veḷunā vā vejjikāya vā
jaṅghapesanikena vāti imehi aṭṭhahi. Aṭṭha mātikā cīvarakkhandhake
aparā aṭṭha kaṭhinakkhandhake vuttā. Aṭṭhahi asaddhammehīti lābhena



The Pali Atthakatha in Roman Character Volume 3 Page 522. http://84000.org/tipitaka/read/attha_page.php?book=3&page=522&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10650&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10650&pagebreak=1#p522


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]