ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 519.

Ānisaṃsaṃ na jānāti. Pāpicchoti tena araññavāsena paccayalābhaṃ
patthayamāno. Pavivekanti kāyacittaupadhivivekaṃ. Idamaṭṭhitanti
imāya kalyāṇāya paṭipattiyā attho etassāti idamaṭṭhi idamaṭṭhino
bhāvo idamaṭṭhitā taṃ idamaṭṭhitaṃyeva nissāya na aññaṃ kiñci
lokāmisanti attho.
     Uposathaṃ na jānātīti navavidhaṃ uposathaṃ na jānāti.
Uposathakammanti adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ
na jānāti. Pāṭimokkhanti dve mātikā na jānāti.
Pāṭimokkhuddesanti sabbaṃpi navavidhaṃ pāṭimokkhuddesaṃ na jānāti.
Pavāraṇanti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ
uposathakammasadisameva.
     Apāsādikapañcake. Apāsādikanti kāyaduccaritādi akusalakammaṃ
vuccati. Pāsādikanti kāyasucaritādi kusalakammaṃ vuccati.
Ativelanti velaṃ atikkamma bahutaraṃ kālaṃ kulesu appaṃ vihāreti
attho. Otāroti kilesānaṃ anto otaraṇaṃ. Saṅkiliṭṭhanti
duṭṭhullāpattikāyasaṃsaggādibhedaṃ.
     Visuddhipañcake. Pavāraṇagahaṇena navavidhāpi pavāraṇā
veditabbā. Sesaṃ sabbattha uttānamevāti.
                  Pañcaka vaṇṇanā niṭṭhitā.
     {326} Chakkesu. Cha sāmīciyoti so ca bhikkhu anabbhito te ca
bhikkhū gārayhā ayaṃ tattha sāmīci yuñjantāyasmanto sakaṃ mā



The Pali Atthakatha in Roman Character Volume 3 Page 519. http://84000.org/tipitaka/read/attha_page.php?book=3&page=519&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10587&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10587&pagebreak=1#p519


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]