ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 497.

Ratto ca āsavā vaḍḍhantīti attho. Anantaradukepi
vuttapaṭipakkhavasena attho veditabbo. Sesaṃ tattha tattha vuttanayattā
uttānatthamevāti.
                    Dukavaṇṇanā niṭṭhitā.
     {323} Tikesu. Atthāpatti tiṭṭhante bhagavati āpajjatīti atthi
āpatti yaṃ tiṭṭhante bhagavati āpajjatīti attho. Esa nayo
sabbattha. Tattha ruhiruppādāpattiṃ tiṭṭhante āpajjati. Etarahi
kho panānanda bhikkhū aññamaññaṃ āvusovādena samudācaranti na vo
mamaccayena evaṃ samudācaritabbaṃ navakena ānanda bhikkhunā thero
bhikkhu bhadanteti vā āyasmāti vā samudācaritabboti vacanato
theraṃ āvusovādena samudācaraṇappaccayā āpattiṃ parinibbute bhagavati
āpajjati no tiṭṭhante. Imā dve āpattiyo ṭhapetvā
avasesā dharantepi bhagavati āpajjati parinibbutepi. Pavāretvā
anatirittaṃ bhuñjanto āpattiṃ kāle āpajjati no vikāle.
Vikālabhojanāpattiṃ pana vikāle āpajjati no kāle. Avasesaṃ
kāle ceva āpajjati vikāle ca. Sahāgāraseyyaṃ rattiṃ āpajjati
dvāraṃ asaṃvaritvā paṭisallīyanaṃ divā. Sesā rattiñceva divā
ca. Dasavassomhi atirekadasavassomhīti bālo abyatto parisaṃ
upaṭṭhapento dasavasso āpajjati na ūnadasavasso. Ahaṃ
paṇḍito byattoti navo vā majjhimo vā parisaṃ upaṭṭhapento
ūnadasavasso āpajjati no dasavasso. Sesaṃ dasavasso ceva



The Pali Atthakatha in Roman Character Volume 3 Page 497. http://84000.org/tipitaka/read/attha_page.php?book=3&page=497&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10125&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10125&pagebreak=1#p497


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]