ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 488.

Sesesu dukkaṭanti evaṃ cammasaṃyuttepi tisso āpattiyo.
Bhesajjakkhandhakepi samantā dvaṅgule thullaccayaṃ bhojanayāguyā
pācittiyaṃ sesesu dukkaṭanti evaṃ tisso āpattiyo. Kaṭhinaṃ kevalaṃ
paññattameva natthi tattha āpatti. Cīvarasaṃyutte kusacīravākacīresu
thullaccayaṃ atirekacīvare nissaggiyaṃ pācittiyaṃ sesesu dukkaṭanti
imā tisso āpattiyo. Campeyyakepi ekā dukkaṭāpattiyeva.
Kosambikakammakkhandhakapārivāsikasamuccayakkhandhakesupi ekā dukkaṭā-
pattiyeva. Samathakkhandhake chandadāyako khiyyati khiyyanakaṃ pācittiyaṃ
sesesu dukkaṭanti imā dve āpattiyo. Khuddake vatthuke attano
aṅgajātaṃ chindati thullaccayaṃ romaṭṭhe pācittiyaṃ sesesu dukkaṭanti
imā tisso āpattiyo. Senāsanakkhandhake garubhaṇḍavissajjane
thullaccayaṃ saṅghikavihārā nikkaḍḍhane pācittiyaṃ sesesu dukkaṭanti
imā tisso āpattiyo. Saṅghabhede bhedānuvattakānaṃ thullaccayaṃ
gaṇabhojane pācittiyanti imā dve āpattiyo. Samācāraṃ
pucchissanti vutte vattakkhandhake ekā dukkaṭāpattiyeva. Sā
sabbavatatesu anādariyena hoti. Tathā pāṭimokkhaṭṭhapane.
Bhikkhunikkhandhake apavāraṇāya pācittiyaṃ sesesu dukkaṭanti imā
dve āpattiyo. Pañcasatikasattasatikesu kevalo dhammo saṅgahaṃ
āropito natthi tattha āpattīti.
                 Khandhakapucchāvaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 3 Page 488. http://84000.org/tipitaka/read/attha_page.php?book=3&page=488&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=9937&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=9937&pagebreak=1#p488


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]