ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 447.

Dasseti. Hitesitāti hitagavesanatā. Anukampitāti tena hitena
saṃyojanā. Dvīhipi mettañca mettāpubbabhāgañca dasseti.
Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanaṃ.
Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya
kammakaraṇaṃ vinayapurekkhāratā nāma. Ime pañca dhammeti ye
ete kāruññatātiādinā nayena vuttā ime pañca dhamme
ajjhattaṃ manasikaritvā paro codetabboti. Sacce ca akuppe
cāti vacīsacce ca akuppanatāya ca cuditakena hi saccañca vattabbaṃ
kopo ca na kātabbo neva attanā kujjhitabbaṃ na paro ghaṭetabboti
attho. Sesaṃ sabbattha uttānamevāti.
             Pāṭimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.
                       ---------



The Pali Atthakatha in Roman Character Volume 3 Page 447. http://84000.org/tipitaka/read/attha_page.php?book=3&page=447&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=9167&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=9167&pagebreak=1#p447


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]