ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 442.

Vā pūtinā vā na avalekhitabbaṃ. Avalekhanakaṭṭhaṃ pana agahetvā
paviṭṭhassa āpatti natthi. Na ācamanasarāvaketi sabbasādhāraṇaṭṭhānaṃ
sandhāyetaṃ vuttaṃ. Tatra hi aññe aññe āgacchanti tasmā udakaṃ
na sesitabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nivaddhagamanatthāya
kataṭṭhānaṃ hoti puggalikaṭṭhānaṃ vā tasmiṃ vaṭṭati. Virecanaṃ
pivitvā punappunaṃ pavisantassāpi vaṭṭatiyeva. Ūhatāti ohanitā
bahi vaccamakkhitāti attho. Dhovitabbāti udakaṃ āharitvā
dhovitabbā. Udakaṃ atthi bhājanaṃ natthi asantaṃ nāma hoti.
Bhājanaṃ atthi udakaṃ natthi etaṃpi asantaṃ. Ubhaye asati
asantameva. Kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ.
Sesaṃ sabbattha uttānamevāti.
                 Vattakkhandhakavaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 3 Page 442. http://84000.org/tipitaka/read/attha_page.php?book=3&page=442&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=9072&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=9072&pagebreak=1#p442


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]