ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 44.

Parimaṇḍalehi padabyañjanehi kammavācaṃ sāvetuṃ byañjanaṃ vā padaṃ
vā hāpesi aññathā vā vattabbaṃ aññathā vadati ayaṃ appaṭibalo
tabbiparīto imasmiṃ atthe paṭibaloti veditabbo. Saṅgho
ñāpetabboti saṅgho jānāpetabbo. Tato paraṃ yaṃ saṅgho
jānāpetabbo taṃ dassetuṃ suṇātu me bhantetiādimāha. {71} Upasampanna-
samanantarāti upasampanno hutvā va samanantarā. Anācāraṃ ācaratīti
paṇṇattivītikkamaṃ karoti. Ullumpatu manti uddharatu maṃ. Akusalā
vuṭṭhāpetvā kusale patiṭṭhāpetu sāmaṇerabhāvā vā uddharitvā
bhikkhubhāve patiṭṭhāpetūti. Anukampaṃ upādāyāti anudayaṃ paṭicca
mayi anukampaṃ katvāti attho. {73} Aṭṭhitā hotīti niccappavattinī
hoti. Cattāro nissayeti cattāro paccaye. Yasmā cattāro paccaye
nissāya attabhāvo pavattati tasmā te nissayāti vuccanti.
     {75} Kintāyaṃ bhikkhu hotīti kinte ayaṃ bhikkhu hoti. Aññehi
ovadiyo anusāsiyoti aññehi ovaditabbo ceva anusāsitabbo ca.
Bāhullāya āvatto yadidaṃ gaṇabandhikanti gaṇabandho etassa
bāhullassa atthīti gaṇabandhikaṃ bāhullaṃ. Yaṃ idaṃ gaṇabandhikaṃ nāma
bāhullaṃ tadatthāya atilahuṃ tvaṃ āpannoti vuttaṃ hoti. {76} Abyattāti
paññāveyyattiyena virahitā. Aññataropi aññatitthiyapubboti
pasuro paribbājako. So kira dhammaṃ thenissāmīti udāyittherassa
santike pabbajitvā tena sahadhammika vuccamāno tassa vādaṃ
āropesi. Anujānāmi bhikkhave byattena bhikkhunātiādimhi byatto



The Pali Atthakatha in Roman Character Volume 3 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=3&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=905&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=905&pagebreak=1#p44


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]