ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 434.

Avinayaṃ vinayo ayanti .pe. Aduṭṭhullaṃ āpattiṃ duṭṭhullāpatti
ayanti kathayantā aduṭṭhullāpattiṃ duṭṭhullāpattīti dīpenti nāma.
Evaṃ adhammaṃ dhammoti vā .pe. Aduṭṭhullāpattiṃ duṭṭhullāpattīti
vā dīpetvā pakkhaṃ labhitvā catunnaṃ saṅghakammānaṃ aññataraṃ saṅghakammaṃ
ekasīmāyaṃ visuṃ karontehi saṅgho bhinno nāma hoti. Tena
vuttaṃ te bhikkhū imehi aṭṭhārasahi bhedakaravatthūhi apakassantīti-
ādi. Tattha apakassantīti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ
ussādenti. Avapakāsantīti ativiya pakāsanti yathā visaṃsaṭṭhā
honti evaṃ karonti. Āveṇikanti visuṃ. Ettāvatā kho
upāli saṅgho bhinno hotīti evaṃ aṭṭhārasasu bhedakaravatthūsu
yaṅkiñci ekaṃpi vatthuṃ dīpetvā tena tena kāraṇena imaṃ gaṇhatha
imaṃ rocethāti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme
kate saṅgho bhinno hoti. Parivāre pana pañcahupāli ākārehi
saṅgho bhijjatītiādi vuttaṃ. Tassa iminā idha vuttena
saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi. Taṃ panassa nānākaraṇābhāvaṃ
tatthevaṃ pakāsayissāma. Sesaṃ sabbattha uttānamevāti.
               Saṅghabhedakkhandhakavaṇṇanā niṭṭhitā.
                       --------



The Pali Atthakatha in Roman Character Volume 3 Page 434. http://84000.org/tipitaka/read/attha_page.php?book=3&page=434&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=8909&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=8909&pagebreak=1#p434


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]