ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 43.

Honti sabbesaṃ āpatti. Sace upajjhāyo mayhaṃ upaṭṭhāko
atthi tumhe attano sajjhāyamanasikārādīsu yogaṃ karothāti
vadati saddhivihārikānaṃ anāpatti. Sace upajjhāyo sādiyanaṃ vā
asādiyanaṃ vā na jānāti bālo hoti saddhivihārikā bahukā
honti tesu eko vattasampanno bhikkhu upajjhāyassa kiccaṃ
ahaṃ karissāmi tumhe appossukkā viharathāti evañce attano
bhāraṃ katvā itare vissajjeti tassa bhārakaraṇato paṭṭhāya
tesaṃ anāpatti.
               Sammāvattanādikathā niṭṭhitā.
     {69} Rādhabrāhmaṇavatthusmiṃ kiñcāpi āyasmā sārīputto bhagavatā
bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjañceva upasampadañca
jānāti bhagavā pana taṃ lahukaṃ upasampadaṃ paṭikkhipitvā
ñatticatutthakammena garukaṃ katvā upasampadaṃ anuññātukāmo athassa
thero ajjhāsayaṃ viditvā kathāhaṃ bhante taṃ brāhmaṇaṃ pabbājemi
upasampādemīti āha. Buddhānaṃ hi parisā ajjhāsayakusalā hoti.
Ayañca buddhaparisāya aggo seṭṭho. Byattena bhikkhunā paṭibalenāti
ettha byatto nāma yassa sāṭṭhakathaṃ vinayapiṭakaṃ vācuggataṃ pavattati
tasmiṃ asati yassa antamaso idaṃ ñatticatutthakammavācāmattampi
suggahitaṃ hoti vācuggataṃ pavattati ayampi imasmiṃ atthe byatto
nāma. Yo pana kāsasāsasemhādinā vā gelaññena oṭṭhadanta-
jivhādīnaṃ vā asampattiyā pariyattiyaṃ vā akataparicayattā na sakkoti



The Pali Atthakatha in Roman Character Volume 3 Page 43. http://84000.org/tipitaka/read/attha_page.php?book=3&page=43&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=884&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=884&pagebreak=1#p43


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]