ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 425.

         Pāliṃ aṭṭhakathañceva      oloketvā vicakkhaṇo
         saṅghike paccaye evaṃ    appamatto vibhājaye.
          Iti sabbākārena paccayabhājanīyakathā niṭṭhitā.
     Sammannitvā ṭhapitayāgubhājakādīhi bhājanīyaṭṭhānaṃ āgatamanussānaṃ
apucchitvāva upaḍḍhabhāgo dātabbo. Asammatehi pana apaloketvā
dātabbo. Appamattakavissajjakena cīvarakammaṃ karontassa sūciṃ
dehīti vadato ekā dīghā ekā rassāti dve sūciyo dātabbā.
Avibhattaṃ saṅghikaṃ bhaṇḍanti pucchitabbakiccaṃ natthi. Pipphalikatthikassa
eko pipphaliko. Kantāraṃ paṭipajjitukāmassa upāhanayugalaṃ.
Kāyabandhanatthikassa kāyabandhanaṃ. Aṃsabaddhako me jiṇṇoti
āgatassa aṃsabaddhako. Parissāvanatthikassa parissāvanaṃ dātabbaṃ.
Dhammakarakatthikassa dhammakarako. Sace paṭako na hoti dhammakarako
paṭakena saddhiṃ dātabbo. Āgantukapaṭṭaṃ āropessāmīti yācantassa
kusiyā ca aḍḍhakusiyā ca pahonakaṃ dātabbaṃ. Maṇḍalaṃ nappahotīti
āgatassa maṇḍalaṃ ekaṃ dātabbaṃ. Aḍḍhamaṇḍalāni dve
dātabbāni dve maṇḍalāni yācantassa na dve dātabbāni.
Anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṃ dātabbaṃ.
Sappinavanītādiatthikassa gilānassa ekaṃ bhesajjanāḷimattaṃ katvā
tato tatiyakoṭṭhāso dātabbo. Evaṃ tīṇi divasāni datvā
nāḷiyā paripuṇṇāya catutthadivasato paṭṭhāya saṅghaṃ pucchitvā
dātabbaṃ. Guḷapiṇḍepi ekadivasaṃ tatiyabhāgo dātabbo. Evaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 425. http://84000.org/tipitaka/read/attha_page.php?book=3&page=425&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=8739&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=8739&pagebreak=1#p425


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]