ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 380.

Goṇakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu
attharitvā paribhuñjituṃ na vaṭṭati. Dhammāsane pana gihivikaṭanīhārena
labbhati. Tatrāpi nipajjituṃ na vaṭṭati.
     {321} Pañcimānīti rāsivasena pañca. Sarūpavasena panetāni bahūni
honti. Tattha ārāmo nāma pupphārāmo vā phalārāmo vā.
Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā
ṭhapitokāso tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇabhūmibhāgo.
Vihāro nāma yaṅkiñci pāsādādisenāsanaṃ. Vihāravatthu nāma
tassa patiṭṭhānokāso. Mañco nāma masārako muddikābaddho
kulīrapādako. Āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ
mañcānaṃ aññataro. Pīṭhannāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ
aññataraṃ. Bhisī nāma uṇṇabhisīādīnaṃ pañcannaṃ aññatarā.
Bimbohanaṃ nāma vuttappakārānaṃ bimbohanānaṃ aññataraṃ. Lohakumbhī
nāma kāḷalohena vā tambalohena vā yenakenaci lohena katā
kumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti
arañkharo vuccati. Vārakoti ghaṭo. Kaṭāhanti kaṭāhameva.
Vāsīādīsu vallīādīsu ca dūviññeyyaṃ nāma natthi.
     Evaṃ
          dvisaṅgahāni dve honti            tatiyaṃ catusaṅgahaṃ
          catutthaṃ navakoṭṭhāsaṃ        pañcamaṃ aṭṭhabhedanaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 380. http://84000.org/tipitaka/read/attha_page.php?book=3&page=380&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=7794&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=7794&pagebreak=1#p380


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]