ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 378.

Manussā ca pucchanti kassa amhākaṃ vassāvāsikaṃ pattanti.
Tesaṃ yathābhūtaṃ ācikkhitabbaṃ. Sace te vadanti tumhākaṃ
demāti. Tassa bhikkhuno pāpuṇāti. Atha saṅghassa vā
gaṇassa vā denti saṅghassa vā gaṇassa vā pāpuṇāti.
Sace vassūpagatā suddhapaṃsukūlikāyeva honti. Ānetvā dinnaṃ
vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ bimbohanādīni
vā kātabbānīti. Idaṃ nevāsikavattaṃ.
                Senāsanagāhavinicchayo niṭṭhito.
     {319} Upanandavatthusmiṃ. Tattha tayā moghapurisa gahitaṃ idha mukkaṃ
idha gahitaṃ tatra mukkanti ettha ayamattho yaṃ tayā tattha
senāsanaṃ gahitaṃ taṃ te gaṇhanteneva idha mukkaṃ hoti. Idha
dānāhaṃ āvuso muñcāmīti vadantena pana taṃ tatrāpi mukkaṃ.
Evaṃ tvaṃ ubhayattha paribāhiroti. Ayaṃ panettha vinicchayo.
Gahaṇena gahaṇaṃ paṭippassambhati. Gahaṇena ālayo paṭippassambhati.
Ālayena gahaṇaṃ paṭippassambhati. Ālayena ālayo paṭippassambhati.
Kathaṃ. Idhekacco vassūpanāyikadivase ekasmiṃ vihāre senāsanaṃ
gahetvā sāmantavihāraṃ gantvā tatrāpi gaṇhati tassa iminā
gahaṇena purimaṃ gahaṇaṃ paṭippassambhati. Aparo idha vasissāmīti
ālayamattaṃ katvā sāmantavihāraṃ gantvā tattheva senāsanaṃ gaṇhati
tassa iminā gahaṇena purimo ālayo paṭippassambhati. Eko idha
vasissāmīti senāsanaṃ vā gahetvā ālayaṃ vā katvā sāmantavihāraṃ



The Pali Atthakatha in Roman Character Volume 3 Page 378. http://84000.org/tipitaka/read/attha_page.php?book=3&page=378&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=7752&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=7752&pagebreak=1#p378


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]