ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 362.

Hotīti yaṃ so vuṭṭhāpeti ayañce bhikkhu pavārito hoti tena
vattabbo gaccha udakaṃ āharāti. Vuḍḍhataraṃ hi bhikkhuṃ āṇāpetuṃ
idamevaekaṭṭhānanti. Sace so udakaṃpi na āharati tato yaṃ navakatarena
kattabbaṃ taṃ dassento sādhukaṃ sitthāni gilitvātiādimāha.
     Gilānassa paṭirūpaṃ seyyanti ettha yo kāsagaṇḍasāti-
sārādīhi gilāno hoti kheḷamallakavaccakapālādīni ṭhapetabbāni
honti. Kuṭṭhī vā hoti senāsanaṃ dūseti evarūpassa heṭṭhā
pāsādamaṇḍapasālādīsu aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ.
Yasmiṃ vasante senāsanaṃ na dūseti tassa varaseyyāpi dātabbāva.
Yopi sinehapānavirecananatthukammādīsu yaṅkiñci bhesajjaṃ karoti sabbo
so gilānoyeva. Tassāpi sallakkhetvā paṭirūpaṃ senāsanaṃ
dātabbaṃ.
     Lesakappenāti appakena sīsābādhādimattena.
     Bhikkhū gaṇetvāti ettakā nāma bhikkhūti vihāre bhikkhūnaṃ
paricchedaṃ ñatvā. {318} Seyyāti mañcaṭṭhānāni vuccanti. Seyyaggenāti
seyyaparicchedena. Vassūpanāyikadivase kālaṃ ghosetvā ekaṃ
mañcaṭṭhānaṃ ekassa bhikkhuno gāhetuṃ anujānāmīti attho.
Seyyaggena gāhentāti seyyaparicchedena gāhiyamānā. Seyyā
ussādiyiṃsūti evaṃ mañcaṭṭhānāni atirekāni ahesuṃ. Vihāraggādīsūpi
eseva nayo. Sopacāragabbho adhippeto. Anubhāganti puna



The Pali Atthakatha in Roman Character Volume 3 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=3&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=7417&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=7417&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]