ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 359.

Daṇḍake osāretvā kataṃ chadanapamukhaṃ. Saṃsaraṇakiṭiko nāma
cakkalayutto kiṭiko.
     {301} Pānīyabhājananti pivantānaṃ pānīyadānabhājanaṃ. Uḷuṅko ca
thālakañca pānīyasaṅkhassa anulomāni.
     {303} Apesīti dīghadārumhi khāṇuke pavesetvā kaṇṭakasākhāhi
vinaddhitvā 1- katadvāratthakanakaṃ. Palighoti gāmadvāresu viya
cakkayuttadvāratthakanakaṃ.
     {305} Assatarīhi yuttā rathāti assatarīrathā. Āmuttamaṇikuṇḍalāti
āmuttamaṇikuṇḍalāni. Parinibbutoti kilesūpadhikhandhūpadhīnaṃ abhāvena
sītibhūto nirūpadhīti vuccati. Sabbā āsattiyo chetvāti rūpādīsu
vā visayesu sabbabhavesu vā patthanāyo chinditvā. Vineyya
hadaye daranti citte kilesadarathaṃ vinetvā. Veyyāyikanti vayakaraṇaṃ
vuccati. {307} Ādeyyavācoti tassa vacanaṃ bahujanehi ādātabbaṃ
sotabbaṃ maññetīti attho. Ārāme akaṃsūti ye sadhanā te
attano dhanena akaṃsu ye mandadhanā ceva adhanā ca tesaṃ dhanaṃ
adāsi. Iti so satasahassakahāpaṇe satasahassagghanikañca bhaṇḍaṃ
datvā pañcacattāḷīsayojanikesu addhānesu yojane yojane
vihārapatiṭṭhānaṃ katvā sāvatthiṃ agamāsi. Koṭisantharaṃ santharāpesīti
kahāpaṇakoṭiyā koṭiṃ paṭipādetvā santharitvā ye tattha rukkhā vā
pokkharaṇiyo vā tesaṃ parikkhepappamāṇaṃ gahetvā aññatarasmiṃ
@Footnote: 1. vinandhitvā.



The Pali Atthakatha in Roman Character Volume 3 Page 359. http://84000.org/tipitaka/read/attha_page.php?book=3&page=359&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=7355&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=7355&pagebreak=1#p359


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]