ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 352.

Māgadhikavohāro. {286} Lokāyataṃ nāma sabbaṃ ucchiṭṭhaṃ sabbaṃ anucchiṭṭhaṃ
seto kāko kāḷo bako iminā ca iminā ca kāraṇenāti-
evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ.
     {288} Antarā ahosīti antarikā ahosi paṭicchannā.
     {289} Ābādhappaccayāti yassa ābādhassa lasuṇaṃ bhesajjaṃ tappaccayāti
attho.
     {290} Passāvapādukanti ettha pādukā iṭṭhakāhipi silāhipi dārūhipi
kātuṃ vaṭṭati. Vaccapādukāyapi. Eseva nayo.
     Pariveṇanti vaccakuṭiparikkhepabbhantaraṃ.
     {293} Yathādhammo kāretabboti dukkaṭavatthumhi dukkaṭena pācittiyavatthumhi
pācittiyena kāretabbo.
     Paharaṇatthaṃ kataṃ paharaṇīti vuccati. Yassa kassaci āvudha-
saṅkhātassetaṃ adhivacanaṃ. Taṃ ṭhapetvā aññaṃ sabbaṃ lohabhaṇḍaṃ
anujānāmīti attho. Katakañca kumbhakārikañcāti ettha katakaṃ
vuttameva. Kumbhakārikāti dhaniyasseva sabbamattikāmayakuṭī vuccati.
Sesaṃ sabbattha uttānamevāti.
               Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.
                       ---------



The Pali Atthakatha in Roman Character Volume 3 Page 352. http://84000.org/tipitaka/read/attha_page.php?book=3&page=352&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=7211&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=7211&pagebreak=1#p352


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]