ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 34.

Antevāsikāni. Māgadhānaṃ giribbajanti māgadhānaṃ janapadassa giribbajaṃ
nagaraṃ. Mahāvīrāti mahāviriyavantā. Nīyamānānanti nīyamānesu.
Bhummatthe sāmivacanaṃ upayogatthe vā. Kā ussūyā vijānatanti
dhammena nayantīti evaṃ vijānantānaṃ kā ussūyā.
     {64-65} Anupajjhāyakāti vajjāvajjaṃ upanijjhāyakena garunā virahitā.
Anākappasampannāti na ākappena sampannā samaṇasāruppācāra-
virahitāti attho. Uparibhojaneti bhojanassa upari. Uttiṭṭhapattanti
piṇḍāya caraṇakapattaṃ. Tasmiṃ hi manussā ucchiṭṭhasaññino
tasmā uttiṭṭhapattanti vuttaṃ. Athavā uṭṭhahitvā
pattaṃ upanāmentīti evamettha attho daṭṭhabbo. Anujānāmi
bhikkhave upajjhāyanti upajjhāyaṃ gahetuṃ anujānāmīti attho.
Puttacittaṃ upaṭṭhapessatīti putto me ayanti evaṃ gehasitapemavasena
cittaṃ upaṭṭhapessati. Esa nayo dutiyapadepi. Sagāravā
sappatissāti garubhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā.
Sabhāgavuttikāti sabhāgajīvikā. Sāhūti vātiādīni pañca padāni
upajjhāyabhāvaṃ sampaṭicchanavevacanāni. Kāyena viññāpetīti evaṃ
saddhivihārikena upajjhāyo me bhante hohīti tikkhattuṃ vutte
sace upajjhāyo sāhūtiādīsu pañcasu padesu yassa kassaci
padassa vasena kāyena vā vācāya vā kāyavācāhi vā gahito
tayā upajjhāyoti upajjhāyagahaṇaṃ viññāpeti gahito hoti
upajjhāyo. Idameva hi ettha upajjhāyagahaṇaṃ yadidaṃ upajjhāyassa



The Pali Atthakatha in Roman Character Volume 3 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=3&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=694&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=694&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]