ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 28.

Sandhāyāha. Pāṇināti hatthena. Kakudhe adhivatthā devatāti
ajjunarukkhe adhivatthā devatā. {44-49} Vissajjeyyanti sukkhāpanatthāya
pasāretvā ṭhapeyyanti attho. Bhante āhara hatthanti evaṃ
vadanto viya onatoti āharahattho. Uyyojetvāti vissajjetvā.
Maṇḍāmukhiyoti aggibhājanāni vuccanti. {51} Cirapaṭikāti cirakālato
paṭṭhāya. {52} Kesamissanti ādīsu kesā eva kesamissaṃ. Esa nayo
sabbattha. Khārikājanti khāribhāro.
     {55} Laṭṭhivaneti tāluyyāne. Suppatiṭṭhe cetiyeti aññatarasmiṃ
vaṭṭarukkhe. Tassa kiretaṃ nāmaṃ. Dvādasanahutehīti ettha ekaṃ nahutaṃ
dasasahassāni. Appekacceti api ekacce. Ajjhabhāsīti tesaṃ
kaṅkhācchedanatthaṃ abhāsi. Kimeva disvāti kiṃeva disvā.
Uruvelavāsīti uruvelāyaṃ vāsī. Aggihuttaṃ pahāya pabbajitosi
ko upāyo. Kīsakovadānoti tāpasacariyāya kīsasarīrattā kīsakāti
laddhanāmānaṃ tāpasānaṃ ovādako anusāsako samānoti attho. Athavā
sayaṃ kīsako tāpaso samāno ca ovadamāno ca aññe ovadanto
anusāsantoti attho. Kathaṃ pahīnanti kena kāraṇena pahīnaṃ. Idaṃ
vuttaṃ hoti tvaṃ uruvelavāsī agagiparicārakānaṃ tāpasānaṃ sayaṃ
ovādācariyo samāno kiṃ disvā aggiṃ pahāsi pucchāmi taṃ
etamatthaṃ kena kāraṇena tava aggihuttaṃ pahīnanti. Dutiyagāthāyaṃ
ayamattho ete rūpādike kāme itthiyo ca yaññā abhivadanti.
Svāhaṃ etaṃ sabbaṃpi rūpādikaṃ kāmappabhedaṃ khandhūpadhīsu malanti ñatvā



The Pali Atthakatha in Roman Character Volume 3 Page 28. http://84000.org/tipitaka/read/attha_page.php?book=3&page=28&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=568&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=568&pagebreak=1#p28


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]