ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 277.

Karomāti sanniṭṭhānaṃ kataṃ hoti tadā so kammāraho nāma
hoti tasmā iminā lakkhaṇena tajjanīyādikammārahassa
niyasakammādikaraṇaṃ adhammakammañceva avinayakammañcāti veditabbaṃ.
Yassa pana bhaṇḍanakārakādīsu aṅgesu aññataraṃ aṅgaṃ natthi
tassa kātuṃ ākaṅkhamāno saṅgho yathānuññātesu aṅgesu ca kammesu
ca yenakenaci aṅgena yaṅkiñci kammaṃ vavatthapetvā taṃ bhikkhuṃ
kammārahaṃ katvā kammaṃ kareyya. Ayamettha vinicchayo. Evaṃ
pubbenāparaṃ sameti. Tattha kiñcāpi tajjanīyakamme
bhaṇḍanakārakavasena kammavācā vuttā athakho bālassa abyattassa
āpattibahulassa tajjanīyakammaṃ karontena bālaabyattavasena
kammavācā kātabbā. Evaṃ hi bhūtena vatthunā kataṃ kammaṃ hoti
na ca aññassa kammassa vatthunā. Kasmā. Yasmā idaṃpi
anuññātanti. Eseva nayo sabbattha. Aṭṭhārasa sammāvattana-
vatthūni pārivāsikakkhandhake vaṇṇayissāma. {8} Lomaṃ pātentīti
pannalomā honti bhikkhū anuvattantīti attho. Netthāraṃ
vattantīti nittharantānaṃ etanti netthāraṃ. Yena sakkā nissāraṇā
nittharituṃ taṃ aṭṭhārasavidhaṃ sammā vattantīti attho. Kittakaṃ
kālaṃ vattaṃ pūretabbanti. Dasa vā vīsaṃ vā divasāni. Imasmiṃ
hi kammakkhandhake ettakena vattaṃ pūretabbameva hoti.
     {11} Seyyasakavatthusmiṃ. Apissu bhikkhū pakatattāti apissu bhikkhū
niccabyāvaṭā honti. Sesaṃ tajjanīyakamme vuttasadisameva.



The Pali Atthakatha in Roman Character Volume 3 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=3&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5691&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]