ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 247.

Vametvā pana rajitvā dhāretabbāni. Na sakkā ce honti
vametuṃ paccattharaṇāni vā kāretabbāni dvipaṭṭacīvarassa vā
majjhe dātabbāni. Tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayameva.
Acchinnadasa dīghadasāni dussāni dasāni chinditvā dhāretabbāni.
Kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati. Veṭhanepi
eseva nayo. Tirīṭakaṃ pana rukkhachallimayaṃ taṃ pādapuñchanaṃ
kātuṃ vaṭṭati.
     {374} Paṭirūpe gāhaketi sace koci bhikkhu ahaṃ tassa bhikkhuno
gaṇhāmīti gaṇhāti dātabbanti attho. Evameva tesu
tevīsatiyā puggalesu soḷasa janā na labhanti satta janā labhantīti.
     {376} Saṅgho bhijjatīti bhijjitvā kosambikabhikakhū viya dve koṭṭhāsā
honti. Ekasmiṃ pakkheti ekasmiṃ koṭṭhāse dakkhiṇodakañca
gandhādīni ca denti ekasmiṃ cīvarāni. Saṅghassevetanti sakalassa
saṅghassa dvinnaṃpi koṭṭhāsānaṃ etaṃ hoti gaṇḍiṃ paharitvā
dvīhipi pakkhehi ekato bhājetabbaṃ. Pakkhassevetanti evaṃ dinne
yassa koṭṭhāsassa udakaṃ dinnaṃ tassa udakameva hoti yassa
cīvaraṃ dinnaṃ tasseva cīvaraṃ. Yattha pana dakkhiṇodakaṃ pamāṇaṃ
hoti tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni
labhati eko cīvarānameva laddhattāti ubhohi ekato hutvā
yathāvuḍḍhaṃ bhājetabbaṃ. Idaṃ kira parasamudde lakkhaṇanti
mahāaṭṭhakathāyaṃ vuttaṃ. Tasmiṃyeva pakkheti ettha pana itaro pakkho



The Pali Atthakatha in Roman Character Volume 3 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=3&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5087&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5087&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]