ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 246.

Gacchati sacepi taṃ divasameva gilāno kālaṃ karoti upaṭṭhākabhāgo
na dātabbo. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito
vā antamaso mātugāmopi sabbe bhāgaṃ labhanti. Sace
tassa bhikkhuno pattacīvaramattameva hoti aññaṃ natthi sabbaṃ
gilānupaṭṭhākānaṃyeva dātabbaṃ sacepi sahassaṃ agghati. Aññaṃ
pana bahumpi parikkhāraṃ te na labhanti saṅghasseva hoti. Avasesabhaṇḍaṃ
bahuñceva mahagghañca ticīvaraṃ appagghaṃ tato gahetvā ticīvaraparikkhāro
dātabbo sabbañcetaṃ saṅghikatova labbhati sace pana
so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci
adāsi koci vā vissāsaṃ aggahesi yassa dinnaṃ yena ca
gahitaṃ tasseva hoti. Tassa ruciyā eva gilānupaṭṭhākā labhanti.
Aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva
honti. Sace dvinnaṃ santakaṃ hoti avibhattaṃ ekasmiṃ kālakate
itaro sāmī. Bahunnaṃpi santake eseva nayo. Sabbesu matesu
saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti adinnameva
hoti. Vissajjitvā dinnaṃ pana sudinnaṃ. Tesu matesupi
saddhivihārikādīnaṃyeva hoti na saṅghassa.
     {371} Kusacīrādīsu akkanālanti akkanālamayaṃ. Potthakoti
makacimayo vuccati. Sesāni paṭhamapārājikavaṇṇanāyaṃ vuttāni.
Tesu potthakeyeva dukkaṭaṃ sesesu thullaccayāni. Akkadussakadali-
dussa erakadussāni pana potthakagatikāneva. {372} Sabbanīlakādīni rajanaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=3&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5066&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5066&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]